Declension table of ?dakṣiṇādvārāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dakṣiṇādvārā | dakṣiṇādvāre | dakṣiṇādvārāḥ |
Vocative | dakṣiṇādvāre | dakṣiṇādvāre | dakṣiṇādvārāḥ |
Accusative | dakṣiṇādvārām | dakṣiṇādvāre | dakṣiṇādvārāḥ |
Instrumental | dakṣiṇādvārayā | dakṣiṇādvārābhyām | dakṣiṇādvārābhiḥ |
Dative | dakṣiṇādvārāyai | dakṣiṇādvārābhyām | dakṣiṇādvārābhyaḥ |
Ablative | dakṣiṇādvārāyāḥ | dakṣiṇādvārābhyām | dakṣiṇādvārābhyaḥ |
Genitive | dakṣiṇādvārāyāḥ | dakṣiṇādvārayoḥ | dakṣiṇādvārāṇām |
Locative | dakṣiṇādvārāyām | dakṣiṇādvārayoḥ | dakṣiṇādvārāsu |