Declension table of ?dakṣiṇābhimukhasthitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dakṣiṇābhimukhasthitā | dakṣiṇābhimukhasthite | dakṣiṇābhimukhasthitāḥ |
Vocative | dakṣiṇābhimukhasthite | dakṣiṇābhimukhasthite | dakṣiṇābhimukhasthitāḥ |
Accusative | dakṣiṇābhimukhasthitām | dakṣiṇābhimukhasthite | dakṣiṇābhimukhasthitāḥ |
Instrumental | dakṣiṇābhimukhasthitayā | dakṣiṇābhimukhasthitābhyām | dakṣiṇābhimukhasthitābhiḥ |
Dative | dakṣiṇābhimukhasthitāyai | dakṣiṇābhimukhasthitābhyām | dakṣiṇābhimukhasthitābhyaḥ |
Ablative | dakṣiṇābhimukhasthitāyāḥ | dakṣiṇābhimukhasthitābhyām | dakṣiṇābhimukhasthitābhyaḥ |
Genitive | dakṣiṇābhimukhasthitāyāḥ | dakṣiṇābhimukhasthitayoḥ | dakṣiṇābhimukhasthitānām |
Locative | dakṣiṇābhimukhasthitāyām | dakṣiṇābhimukhasthitayoḥ | dakṣiṇābhimukhasthitāsu |