Declension table of ?daivajñadīpakalikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | daivajñadīpakalikā | daivajñadīpakalike | daivajñadīpakalikāḥ |
Vocative | daivajñadīpakalike | daivajñadīpakalike | daivajñadīpakalikāḥ |
Accusative | daivajñadīpakalikām | daivajñadīpakalike | daivajñadīpakalikāḥ |
Instrumental | daivajñadīpakalikayā | daivajñadīpakalikābhyām | daivajñadīpakalikābhiḥ |
Dative | daivajñadīpakalikāyai | daivajñadīpakalikābhyām | daivajñadīpakalikābhyaḥ |
Ablative | daivajñadīpakalikāyāḥ | daivajñadīpakalikābhyām | daivajñadīpakalikābhyaḥ |
Genitive | daivajñadīpakalikāyāḥ | daivajñadīpakalikayoḥ | daivajñadīpakalikānām |
Locative | daivajñadīpakalikāyām | daivajñadīpakalikayoḥ | daivajñadīpakalikāsu |