Declension table of ?daṇḍadhṛkāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | daṇḍadhṛkā | daṇḍadhṛke | daṇḍadhṛkāḥ |
Vocative | daṇḍadhṛke | daṇḍadhṛke | daṇḍadhṛkāḥ |
Accusative | daṇḍadhṛkām | daṇḍadhṛke | daṇḍadhṛkāḥ |
Instrumental | daṇḍadhṛkayā | daṇḍadhṛkābhyām | daṇḍadhṛkābhiḥ |
Dative | daṇḍadhṛkāyai | daṇḍadhṛkābhyām | daṇḍadhṛkābhyaḥ |
Ablative | daṇḍadhṛkāyāḥ | daṇḍadhṛkābhyām | daṇḍadhṛkābhyaḥ |
Genitive | daṇḍadhṛkāyāḥ | daṇḍadhṛkayoḥ | daṇḍadhṛkāṇām |
Locative | daṇḍadhṛkāyām | daṇḍadhṛkayoḥ | daṇḍadhṛkāsu |