Declension table of ?daṇḍabhītiDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | daṇḍabhītiḥ | daṇḍabhītī | daṇḍabhītayaḥ |
Vocative | daṇḍabhīte | daṇḍabhītī | daṇḍabhītayaḥ |
Accusative | daṇḍabhītim | daṇḍabhītī | daṇḍabhītīḥ |
Instrumental | daṇḍabhītyā | daṇḍabhītibhyām | daṇḍabhītibhiḥ |
Dative | daṇḍabhītyai daṇḍabhītaye | daṇḍabhītibhyām | daṇḍabhītibhyaḥ |
Ablative | daṇḍabhītyāḥ daṇḍabhīteḥ | daṇḍabhītibhyām | daṇḍabhītibhyaḥ |
Genitive | daṇḍabhītyāḥ daṇḍabhīteḥ | daṇḍabhītyoḥ | daṇḍabhītīnām |
Locative | daṇḍabhītyām daṇḍabhītau | daṇḍabhītyoḥ | daṇḍabhītiṣu |