Declension table of ?dṛṣacchāradāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dṛṣacchāradā | dṛṣacchārade | dṛṣacchāradāḥ |
Vocative | dṛṣacchārade | dṛṣacchārade | dṛṣacchāradāḥ |
Accusative | dṛṣacchāradām | dṛṣacchārade | dṛṣacchāradāḥ |
Instrumental | dṛṣacchāradayā | dṛṣacchāradābhyām | dṛṣacchāradābhiḥ |
Dative | dṛṣacchāradāyai | dṛṣacchāradābhyām | dṛṣacchāradābhyaḥ |
Ablative | dṛṣacchāradāyāḥ | dṛṣacchāradābhyām | dṛṣacchāradābhyaḥ |
Genitive | dṛṣacchāradāyāḥ | dṛṣacchāradayoḥ | dṛṣacchāradānām |
Locative | dṛṣacchāradāyām | dṛṣacchāradayoḥ | dṛṣacchāradāsu |