Declension table of ?dṛḍhaprahāritāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dṛḍhaprahāritā | dṛḍhaprahārite | dṛḍhaprahāritāḥ |
Vocative | dṛḍhaprahārite | dṛḍhaprahārite | dṛḍhaprahāritāḥ |
Accusative | dṛḍhaprahāritām | dṛḍhaprahārite | dṛḍhaprahāritāḥ |
Instrumental | dṛḍhaprahāritayā | dṛḍhaprahāritābhyām | dṛḍhaprahāritābhiḥ |
Dative | dṛḍhaprahāritāyai | dṛḍhaprahāritābhyām | dṛḍhaprahāritābhyaḥ |
Ablative | dṛḍhaprahāritāyāḥ | dṛḍhaprahāritābhyām | dṛḍhaprahāritābhyaḥ |
Genitive | dṛḍhaprahāritāyāḥ | dṛḍhaprahāritayoḥ | dṛḍhaprahāritānām |
Locative | dṛḍhaprahāritāyām | dṛḍhaprahāritayoḥ | dṛḍhaprahāritāsu |