Declension table of ?cipiṭīkṛtāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | cipiṭīkṛtā | cipiṭīkṛte | cipiṭīkṛtāḥ |
Vocative | cipiṭīkṛte | cipiṭīkṛte | cipiṭīkṛtāḥ |
Accusative | cipiṭīkṛtām | cipiṭīkṛte | cipiṭīkṛtāḥ |
Instrumental | cipiṭīkṛtayā | cipiṭīkṛtābhyām | cipiṭīkṛtābhiḥ |
Dative | cipiṭīkṛtāyai | cipiṭīkṛtābhyām | cipiṭīkṛtābhyaḥ |
Ablative | cipiṭīkṛtāyāḥ | cipiṭīkṛtābhyām | cipiṭīkṛtābhyaḥ |
Genitive | cipiṭīkṛtāyāḥ | cipiṭīkṛtayoḥ | cipiṭīkṛtānām |
Locative | cipiṭīkṛtāyām | cipiṭīkṛtayoḥ | cipiṭīkṛtāsu |