Declension table of ?cīrabhavantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | cīrabhavantī | cīrabhavantyau | cīrabhavantyaḥ |
Vocative | cīrabhavanti | cīrabhavantyau | cīrabhavantyaḥ |
Accusative | cīrabhavantīm | cīrabhavantyau | cīrabhavantīḥ |
Instrumental | cīrabhavantyā | cīrabhavantībhyām | cīrabhavantībhiḥ |
Dative | cīrabhavantyai | cīrabhavantībhyām | cīrabhavantībhyaḥ |
Ablative | cīrabhavantyāḥ | cīrabhavantībhyām | cīrabhavantībhyaḥ |
Genitive | cīrabhavantyāḥ | cīrabhavantyoḥ | cīrabhavantīnām |
Locative | cīrabhavantyām | cīrabhavantyoḥ | cīrabhavantīṣu |