Declension table of ?chādakā

Deva

FeminineSingularDualPlural
Nominativechādakā chādake chādakāḥ
Vocativechādake chādake chādakāḥ
Accusativechādakām chādake chādakāḥ
Instrumentalchādakayā chādakābhyām chādakābhiḥ
Dativechādakāyai chādakābhyām chādakābhyaḥ
Ablativechādakāyāḥ chādakābhyām chādakābhyaḥ
Genitivechādakāyāḥ chādakayoḥ chādakānām
Locativechādakāyām chādakayoḥ chādakāsu

Adverb -chādakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria