Declension table of ?cañcalākṣikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | cañcalākṣikā | cañcalākṣike | cañcalākṣikāḥ |
Vocative | cañcalākṣike | cañcalākṣike | cañcalākṣikāḥ |
Accusative | cañcalākṣikām | cañcalākṣike | cañcalākṣikāḥ |
Instrumental | cañcalākṣikayā | cañcalākṣikābhyām | cañcalākṣikābhiḥ |
Dative | cañcalākṣikāyai | cañcalākṣikābhyām | cañcalākṣikābhyaḥ |
Ablative | cañcalākṣikāyāḥ | cañcalākṣikābhyām | cañcalākṣikābhyaḥ |
Genitive | cañcalākṣikāyāḥ | cañcalākṣikayoḥ | cañcalākṣikāṇām |
Locative | cañcalākṣikāyām | cañcalākṣikayoḥ | cañcalākṣikāsu |