Declension table of ?caturūdhnīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | caturūdhnī | caturūdhnyau | caturūdhnyaḥ |
Vocative | caturūdhni | caturūdhnyau | caturūdhnyaḥ |
Accusative | caturūdhnīm | caturūdhnyau | caturūdhnīḥ |
Instrumental | caturūdhnyā | caturūdhnībhyām | caturūdhnībhiḥ |
Dative | caturūdhnyai | caturūdhnībhyām | caturūdhnībhyaḥ |
Ablative | caturūdhnyāḥ | caturūdhnībhyām | caturūdhnībhyaḥ |
Genitive | caturūdhnyāḥ | caturūdhnyoḥ | caturūdhnīnām |
Locative | caturūdhnyām | caturūdhnyoḥ | caturūdhnīṣu |