Declension table of ?candraśālāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | candraśālā | candraśāle | candraśālāḥ |
Vocative | candraśāle | candraśāle | candraśālāḥ |
Accusative | candraśālām | candraśāle | candraśālāḥ |
Instrumental | candraśālayā | candraśālābhyām | candraśālābhiḥ |
Dative | candraśālāyai | candraśālābhyām | candraśālābhyaḥ |
Ablative | candraśālāyāḥ | candraśālābhyām | candraśālābhyaḥ |
Genitive | candraśālāyāḥ | candraśālayoḥ | candraśālānām |
Locative | candraśālāyām | candraśālayoḥ | candraśālāsu |