Declension table of ?cakrāṅgāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | cakrāṅgā | cakrāṅge | cakrāṅgāḥ |
Vocative | cakrāṅge | cakrāṅge | cakrāṅgāḥ |
Accusative | cakrāṅgām | cakrāṅge | cakrāṅgāḥ |
Instrumental | cakrāṅgayā | cakrāṅgābhyām | cakrāṅgābhiḥ |
Dative | cakrāṅgāyai | cakrāṅgābhyām | cakrāṅgābhyaḥ |
Ablative | cakrāṅgāyāḥ | cakrāṅgābhyām | cakrāṅgābhyaḥ |
Genitive | cakrāṅgāyāḥ | cakrāṅgayoḥ | cakrāṅgāṇām |
Locative | cakrāṅgāyām | cakrāṅgayoḥ | cakrāṅgāsu |