Declension table of ?cakṣuṣā

Deva

FeminineSingularDualPlural
Nominativecakṣuṣā cakṣuṣe cakṣuṣāḥ
Vocativecakṣuṣe cakṣuṣe cakṣuṣāḥ
Accusativecakṣuṣām cakṣuṣe cakṣuṣāḥ
Instrumentalcakṣuṣayā cakṣuṣābhyām cakṣuṣābhiḥ
Dativecakṣuṣāyai cakṣuṣābhyām cakṣuṣābhyaḥ
Ablativecakṣuṣāyāḥ cakṣuṣābhyām cakṣuṣābhyaḥ
Genitivecakṣuṣāyāḥ cakṣuṣayoḥ cakṣuṣāṇām
Locativecakṣuṣāyām cakṣuṣayoḥ cakṣuṣāsu

Adverb -cakṣuṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria