Declension table of ?cātuṣkoṭikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | cātuṣkoṭikā | cātuṣkoṭike | cātuṣkoṭikāḥ |
Vocative | cātuṣkoṭike | cātuṣkoṭike | cātuṣkoṭikāḥ |
Accusative | cātuṣkoṭikām | cātuṣkoṭike | cātuṣkoṭikāḥ |
Instrumental | cātuṣkoṭikayā | cātuṣkoṭikābhyām | cātuṣkoṭikābhiḥ |
Dative | cātuṣkoṭikāyai | cātuṣkoṭikābhyām | cātuṣkoṭikābhyaḥ |
Ablative | cātuṣkoṭikāyāḥ | cātuṣkoṭikābhyām | cātuṣkoṭikābhyaḥ |
Genitive | cātuṣkoṭikāyāḥ | cātuṣkoṭikayoḥ | cātuṣkoṭikānām |
Locative | cātuṣkoṭikāyām | cātuṣkoṭikayoḥ | cātuṣkoṭikāsu |