Declension table of ?cārughoṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | cārughoṇā | cārughoṇe | cārughoṇāḥ |
Vocative | cārughoṇe | cārughoṇe | cārughoṇāḥ |
Accusative | cārughoṇām | cārughoṇe | cārughoṇāḥ |
Instrumental | cārughoṇayā | cārughoṇābhyām | cārughoṇābhiḥ |
Dative | cārughoṇāyai | cārughoṇābhyām | cārughoṇābhyaḥ |
Ablative | cārughoṇāyāḥ | cārughoṇābhyām | cārughoṇābhyaḥ |
Genitive | cārughoṇāyāḥ | cārughoṇayoḥ | cārughoṇānām |
Locative | cārughoṇāyām | cārughoṇayoḥ | cārughoṇāsu |