Declension table of ?cārabhaṭīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | cārabhaṭī | cārabhaṭyau | cārabhaṭyaḥ |
Vocative | cārabhaṭi | cārabhaṭyau | cārabhaṭyaḥ |
Accusative | cārabhaṭīm | cārabhaṭyau | cārabhaṭīḥ |
Instrumental | cārabhaṭyā | cārabhaṭībhyām | cārabhaṭībhiḥ |
Dative | cārabhaṭyai | cārabhaṭībhyām | cārabhaṭībhyaḥ |
Ablative | cārabhaṭyāḥ | cārabhaṭībhyām | cārabhaṭībhyaḥ |
Genitive | cārabhaṭyāḥ | cārabhaṭyoḥ | cārabhaṭīnām |
Locative | cārabhaṭyām | cārabhaṭyoḥ | cārabhaṭīṣu |