Declension table of ?caṇḍamuṇḍāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | caṇḍamuṇḍā | caṇḍamuṇḍe | caṇḍamuṇḍāḥ |
Vocative | caṇḍamuṇḍe | caṇḍamuṇḍe | caṇḍamuṇḍāḥ |
Accusative | caṇḍamuṇḍām | caṇḍamuṇḍe | caṇḍamuṇḍāḥ |
Instrumental | caṇḍamuṇḍayā | caṇḍamuṇḍābhyām | caṇḍamuṇḍābhiḥ |
Dative | caṇḍamuṇḍāyai | caṇḍamuṇḍābhyām | caṇḍamuṇḍābhyaḥ |
Ablative | caṇḍamuṇḍāyāḥ | caṇḍamuṇḍābhyām | caṇḍamuṇḍābhyaḥ |
Genitive | caṇḍamuṇḍāyāḥ | caṇḍamuṇḍayoḥ | caṇḍamuṇḍānām |
Locative | caṇḍamuṇḍāyām | caṇḍamuṇḍayoḥ | caṇḍamuṇḍāsu |