Declension table of ?bindūpaniṣad

Deva

FeminineSingularDualPlural
Nominativebindūpaniṣat bindūpaniṣadau bindūpaniṣadaḥ
Vocativebindūpaniṣat bindūpaniṣadau bindūpaniṣadaḥ
Accusativebindūpaniṣadam bindūpaniṣadau bindūpaniṣadaḥ
Instrumentalbindūpaniṣadā bindūpaniṣadbhyām bindūpaniṣadbhiḥ
Dativebindūpaniṣade bindūpaniṣadbhyām bindūpaniṣadbhyaḥ
Ablativebindūpaniṣadaḥ bindūpaniṣadbhyām bindūpaniṣadbhyaḥ
Genitivebindūpaniṣadaḥ bindūpaniṣadoḥ bindūpaniṣadām
Locativebindūpaniṣadi bindūpaniṣadoḥ bindūpaniṣatsu

Compound bindūpaniṣat -

Adverb -bindūpaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria