Declension table of ?bhūtivardhanā

Deva

FeminineSingularDualPlural
Nominativebhūtivardhanā bhūtivardhane bhūtivardhanāḥ
Vocativebhūtivardhane bhūtivardhane bhūtivardhanāḥ
Accusativebhūtivardhanām bhūtivardhane bhūtivardhanāḥ
Instrumentalbhūtivardhanayā bhūtivardhanābhyām bhūtivardhanābhiḥ
Dativebhūtivardhanāyai bhūtivardhanābhyām bhūtivardhanābhyaḥ
Ablativebhūtivardhanāyāḥ bhūtivardhanābhyām bhūtivardhanābhyaḥ
Genitivebhūtivardhanāyāḥ bhūtivardhanayoḥ bhūtivardhanānām
Locativebhūtivardhanāyām bhūtivardhanayoḥ bhūtivardhanāsu

Adverb -bhūtivardhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria