Declension table of ?bhūtisṛjā

Deva

FeminineSingularDualPlural
Nominativebhūtisṛjā bhūtisṛje bhūtisṛjāḥ
Vocativebhūtisṛje bhūtisṛje bhūtisṛjāḥ
Accusativebhūtisṛjām bhūtisṛje bhūtisṛjāḥ
Instrumentalbhūtisṛjayā bhūtisṛjābhyām bhūtisṛjābhiḥ
Dativebhūtisṛjāyai bhūtisṛjābhyām bhūtisṛjābhyaḥ
Ablativebhūtisṛjāyāḥ bhūtisṛjābhyām bhūtisṛjābhyaḥ
Genitivebhūtisṛjāyāḥ bhūtisṛjayoḥ bhūtisṛjānām
Locativebhūtisṛjāyām bhūtisṛjayoḥ bhūtisṛjāsu

Adverb -bhūtisṛjam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria