Declension table of ?bhūṣaṇīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhūṣaṇī | bhūṣaṇyau | bhūṣaṇyaḥ |
Vocative | bhūṣaṇi | bhūṣaṇyau | bhūṣaṇyaḥ |
Accusative | bhūṣaṇīm | bhūṣaṇyau | bhūṣaṇīḥ |
Instrumental | bhūṣaṇyā | bhūṣaṇībhyām | bhūṣaṇībhiḥ |
Dative | bhūṣaṇyai | bhūṣaṇībhyām | bhūṣaṇībhyaḥ |
Ablative | bhūṣaṇyāḥ | bhūṣaṇībhyām | bhūṣaṇībhyaḥ |
Genitive | bhūṣaṇyāḥ | bhūṣaṇyoḥ | bhūṣaṇīnām |
Locative | bhūṣaṇyām | bhūṣaṇyoḥ | bhūṣaṇīṣu |