Declension table of ?bhrūṇabhidāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhrūṇabhidā | bhrūṇabhide | bhrūṇabhidāḥ |
Vocative | bhrūṇabhide | bhrūṇabhide | bhrūṇabhidāḥ |
Accusative | bhrūṇabhidām | bhrūṇabhide | bhrūṇabhidāḥ |
Instrumental | bhrūṇabhidayā | bhrūṇabhidābhyām | bhrūṇabhidābhiḥ |
Dative | bhrūṇabhidāyai | bhrūṇabhidābhyām | bhrūṇabhidābhyaḥ |
Ablative | bhrūṇabhidāyāḥ | bhrūṇabhidābhyām | bhrūṇabhidābhyaḥ |
Genitive | bhrūṇabhidāyāḥ | bhrūṇabhidayoḥ | bhrūṇabhidānām |
Locative | bhrūṇabhidāyām | bhrūṇabhidayoḥ | bhrūṇabhidāsu |