Declension table of ?bhrukuṭīkṛtāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhrukuṭīkṛtā | bhrukuṭīkṛte | bhrukuṭīkṛtāḥ |
Vocative | bhrukuṭīkṛte | bhrukuṭīkṛte | bhrukuṭīkṛtāḥ |
Accusative | bhrukuṭīkṛtām | bhrukuṭīkṛte | bhrukuṭīkṛtāḥ |
Instrumental | bhrukuṭīkṛtayā | bhrukuṭīkṛtābhyām | bhrukuṭīkṛtābhiḥ |
Dative | bhrukuṭīkṛtāyai | bhrukuṭīkṛtābhyām | bhrukuṭīkṛtābhyaḥ |
Ablative | bhrukuṭīkṛtāyāḥ | bhrukuṭīkṛtābhyām | bhrukuṭīkṛtābhyaḥ |
Genitive | bhrukuṭīkṛtāyāḥ | bhrukuṭīkṛtayoḥ | bhrukuṭīkṛtānām |
Locative | bhrukuṭīkṛtāyām | bhrukuṭīkṛtayoḥ | bhrukuṭīkṛtāsu |