Declension table of ?bhrātṛsaṅghātavatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhrātṛsaṅghātavatā | bhrātṛsaṅghātavate | bhrātṛsaṅghātavatāḥ |
Vocative | bhrātṛsaṅghātavate | bhrātṛsaṅghātavate | bhrātṛsaṅghātavatāḥ |
Accusative | bhrātṛsaṅghātavatām | bhrātṛsaṅghātavate | bhrātṛsaṅghātavatāḥ |
Instrumental | bhrātṛsaṅghātavatayā | bhrātṛsaṅghātavatābhyām | bhrātṛsaṅghātavatābhiḥ |
Dative | bhrātṛsaṅghātavatāyai | bhrātṛsaṅghātavatābhyām | bhrātṛsaṅghātavatābhyaḥ |
Ablative | bhrātṛsaṅghātavatāyāḥ | bhrātṛsaṅghātavatābhyām | bhrātṛsaṅghātavatābhyaḥ |
Genitive | bhrātṛsaṅghātavatāyāḥ | bhrātṛsaṅghātavatayoḥ | bhrātṛsaṅghātavatānām |
Locative | bhrātṛsaṅghātavatāyām | bhrātṛsaṅghātavatayoḥ | bhrātṛsaṅghātavatāsu |