Declension table of ?bhrātṛhatyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhrātṛhatyā | bhrātṛhatye | bhrātṛhatyāḥ |
Vocative | bhrātṛhatye | bhrātṛhatye | bhrātṛhatyāḥ |
Accusative | bhrātṛhatyām | bhrātṛhatye | bhrātṛhatyāḥ |
Instrumental | bhrātṛhatyayā | bhrātṛhatyābhyām | bhrātṛhatyābhiḥ |
Dative | bhrātṛhatyāyai | bhrātṛhatyābhyām | bhrātṛhatyābhyaḥ |
Ablative | bhrātṛhatyāyāḥ | bhrātṛhatyābhyām | bhrātṛhatyābhyaḥ |
Genitive | bhrātṛhatyāyāḥ | bhrātṛhatyayoḥ | bhrātṛhatyānām |
Locative | bhrātṛhatyāyām | bhrātṛhatyayoḥ | bhrātṛhatyāsu |