Declension table of ?bhrāntimatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhrāntimatā | bhrāntimate | bhrāntimatāḥ |
Vocative | bhrāntimate | bhrāntimate | bhrāntimatāḥ |
Accusative | bhrāntimatām | bhrāntimate | bhrāntimatāḥ |
Instrumental | bhrāntimatayā | bhrāntimatābhyām | bhrāntimatābhiḥ |
Dative | bhrāntimatāyai | bhrāntimatābhyām | bhrāntimatābhyaḥ |
Ablative | bhrāntimatāyāḥ | bhrāntimatābhyām | bhrāntimatābhyaḥ |
Genitive | bhrāntimatāyāḥ | bhrāntimatayoḥ | bhrāntimatānām |
Locative | bhrāntimatāyām | bhrāntimatayoḥ | bhrāntimatāsu |