Declension table of ?bhrāmaṇīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhrāmaṇī | bhrāmaṇyau | bhrāmaṇyaḥ |
Vocative | bhrāmaṇi | bhrāmaṇyau | bhrāmaṇyaḥ |
Accusative | bhrāmaṇīm | bhrāmaṇyau | bhrāmaṇīḥ |
Instrumental | bhrāmaṇyā | bhrāmaṇībhyām | bhrāmaṇībhiḥ |
Dative | bhrāmaṇyai | bhrāmaṇībhyām | bhrāmaṇībhyaḥ |
Ablative | bhrāmaṇyāḥ | bhrāmaṇībhyām | bhrāmaṇībhyaḥ |
Genitive | bhrāmaṇyāḥ | bhrāmaṇyoḥ | bhrāmaṇīnām |
Locative | bhrāmaṇyām | bhrāmaṇyoḥ | bhrāmaṇīṣu |