Declension table of ?bhayākrāntāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhayākrāntā | bhayākrānte | bhayākrāntāḥ |
Vocative | bhayākrānte | bhayākrānte | bhayākrāntāḥ |
Accusative | bhayākrāntām | bhayākrānte | bhayākrāntāḥ |
Instrumental | bhayākrāntayā | bhayākrāntābhyām | bhayākrāntābhiḥ |
Dative | bhayākrāntāyai | bhayākrāntābhyām | bhayākrāntābhyaḥ |
Ablative | bhayākrāntāyāḥ | bhayākrāntābhyām | bhayākrāntābhyaḥ |
Genitive | bhayākrāntāyāḥ | bhayākrāntayoḥ | bhayākrāntānām |
Locative | bhayākrāntāyām | bhayākrāntayoḥ | bhayākrāntāsu |