Declension table of ?bhavadīyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhavadīyā | bhavadīye | bhavadīyāḥ |
Vocative | bhavadīye | bhavadīye | bhavadīyāḥ |
Accusative | bhavadīyām | bhavadīye | bhavadīyāḥ |
Instrumental | bhavadīyayā | bhavadīyābhyām | bhavadīyābhiḥ |
Dative | bhavadīyāyai | bhavadīyābhyām | bhavadīyābhyaḥ |
Ablative | bhavadīyāyāḥ | bhavadīyābhyām | bhavadīyābhyaḥ |
Genitive | bhavadīyāyāḥ | bhavadīyayoḥ | bhavadīyānām |
Locative | bhavadīyāyām | bhavadīyayoḥ | bhavadīyāsu |