Declension table of ?bhargasvatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhargasvatā | bhargasvate | bhargasvatāḥ |
Vocative | bhargasvate | bhargasvate | bhargasvatāḥ |
Accusative | bhargasvatām | bhargasvate | bhargasvatāḥ |
Instrumental | bhargasvatayā | bhargasvatābhyām | bhargasvatābhiḥ |
Dative | bhargasvatāyai | bhargasvatābhyām | bhargasvatābhyaḥ |
Ablative | bhargasvatāyāḥ | bhargasvatābhyām | bhargasvatābhyaḥ |
Genitive | bhargasvatāyāḥ | bhargasvatayoḥ | bhargasvatānām |
Locative | bhargasvatāyām | bhargasvatayoḥ | bhargasvatāsu |