Declension table of ?bhakṣaṅkṛtāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhakṣaṅkṛtā | bhakṣaṅkṛte | bhakṣaṅkṛtāḥ |
Vocative | bhakṣaṅkṛte | bhakṣaṅkṛte | bhakṣaṅkṛtāḥ |
Accusative | bhakṣaṅkṛtām | bhakṣaṅkṛte | bhakṣaṅkṛtāḥ |
Instrumental | bhakṣaṅkṛtayā | bhakṣaṅkṛtābhyām | bhakṣaṅkṛtābhiḥ |
Dative | bhakṣaṅkṛtāyai | bhakṣaṅkṛtābhyām | bhakṣaṅkṛtābhyaḥ |
Ablative | bhakṣaṅkṛtāyāḥ | bhakṣaṅkṛtābhyām | bhakṣaṅkṛtābhyaḥ |
Genitive | bhakṣaṅkṛtāyāḥ | bhakṣaṅkṛtayoḥ | bhakṣaṅkṛtānām |
Locative | bhakṣaṅkṛtāyām | bhakṣaṅkṛtayoḥ | bhakṣaṅkṛtāsu |