Declension table of ?bhaikṣajīvikā

Deva

FeminineSingularDualPlural
Nominativebhaikṣajīvikā bhaikṣajīvike bhaikṣajīvikāḥ
Vocativebhaikṣajīvike bhaikṣajīvike bhaikṣajīvikāḥ
Accusativebhaikṣajīvikām bhaikṣajīvike bhaikṣajīvikāḥ
Instrumentalbhaikṣajīvikayā bhaikṣajīvikābhyām bhaikṣajīvikābhiḥ
Dativebhaikṣajīvikāyai bhaikṣajīvikābhyām bhaikṣajīvikābhyaḥ
Ablativebhaikṣajīvikāyāḥ bhaikṣajīvikābhyām bhaikṣajīvikābhyaḥ
Genitivebhaikṣajīvikāyāḥ bhaikṣajīvikayoḥ bhaikṣajīvikānām
Locativebhaikṣajīvikāyām bhaikṣajīvikayoḥ bhaikṣajīvikāsu

Adverb -bhaikṣajīvikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria