Declension table of ?bhagavanmayīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhagavanmayī | bhagavanmayyau | bhagavanmayyaḥ |
Vocative | bhagavanmayi | bhagavanmayyau | bhagavanmayyaḥ |
Accusative | bhagavanmayīm | bhagavanmayyau | bhagavanmayīḥ |
Instrumental | bhagavanmayyā | bhagavanmayībhyām | bhagavanmayībhiḥ |
Dative | bhagavanmayyai | bhagavanmayībhyām | bhagavanmayībhyaḥ |
Ablative | bhagavanmayyāḥ | bhagavanmayībhyām | bhagavanmayībhyaḥ |
Genitive | bhagavanmayyāḥ | bhagavanmayyoḥ | bhagavanmayīnām |
Locative | bhagavanmayyām | bhagavanmayyoḥ | bhagavanmayīṣu |