Declension table of ?bhāryāvatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhāryāvatā | bhāryāvate | bhāryāvatāḥ |
Vocative | bhāryāvate | bhāryāvate | bhāryāvatāḥ |
Accusative | bhāryāvatām | bhāryāvate | bhāryāvatāḥ |
Instrumental | bhāryāvatayā | bhāryāvatābhyām | bhāryāvatābhiḥ |
Dative | bhāryāvatāyai | bhāryāvatābhyām | bhāryāvatābhyaḥ |
Ablative | bhāryāvatāyāḥ | bhāryāvatābhyām | bhāryāvatābhyaḥ |
Genitive | bhāryāvatāyāḥ | bhāryāvatayoḥ | bhāryāvatānām |
Locative | bhāryāvatāyām | bhāryāvatayoḥ | bhāryāvatāsu |