Declension table of ?bhṛkuṭīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhṛkuṭī | bhṛkuṭyau | bhṛkuṭyaḥ |
Vocative | bhṛkuṭi | bhṛkuṭyau | bhṛkuṭyaḥ |
Accusative | bhṛkuṭīm | bhṛkuṭyau | bhṛkuṭīḥ |
Instrumental | bhṛkuṭyā | bhṛkuṭībhyām | bhṛkuṭībhiḥ |
Dative | bhṛkuṭyai | bhṛkuṭībhyām | bhṛkuṭībhyaḥ |
Ablative | bhṛkuṭyāḥ | bhṛkuṭībhyām | bhṛkuṭībhyaḥ |
Genitive | bhṛkuṭyāḥ | bhṛkuṭyoḥ | bhṛkuṭīnām |
Locative | bhṛkuṭyām | bhṛkuṭyoḥ | bhṛkuṭīṣu |