Declension table of ?baubhukṣīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | baubhukṣī | baubhukṣyau | baubhukṣyaḥ |
Vocative | baubhukṣi | baubhukṣyau | baubhukṣyaḥ |
Accusative | baubhukṣīm | baubhukṣyau | baubhukṣīḥ |
Instrumental | baubhukṣyā | baubhukṣībhyām | baubhukṣībhiḥ |
Dative | baubhukṣyai | baubhukṣībhyām | baubhukṣībhyaḥ |
Ablative | baubhukṣyāḥ | baubhukṣībhyām | baubhukṣībhyaḥ |
Genitive | baubhukṣyāḥ | baubhukṣyoḥ | baubhukṣīṇām |
Locative | baubhukṣyām | baubhukṣyoḥ | baubhukṣīṣu |