Declension table of ?aśvaśaphabudhnā

Deva

FeminineSingularDualPlural
Nominativeaśvaśaphabudhnā aśvaśaphabudhne aśvaśaphabudhnāḥ
Vocativeaśvaśaphabudhne aśvaśaphabudhne aśvaśaphabudhnāḥ
Accusativeaśvaśaphabudhnām aśvaśaphabudhne aśvaśaphabudhnāḥ
Instrumentalaśvaśaphabudhnayā aśvaśaphabudhnābhyām aśvaśaphabudhnābhiḥ
Dativeaśvaśaphabudhnāyai aśvaśaphabudhnābhyām aśvaśaphabudhnābhyaḥ
Ablativeaśvaśaphabudhnāyāḥ aśvaśaphabudhnābhyām aśvaśaphabudhnābhyaḥ
Genitiveaśvaśaphabudhnāyāḥ aśvaśaphabudhnayoḥ aśvaśaphabudhnānām
Locativeaśvaśaphabudhnāyām aśvaśaphabudhnayoḥ aśvaśaphabudhnāsu

Adverb -aśvaśaphabudhnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria