Declension table of ?aśvasthānāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aśvasthānā | aśvasthāne | aśvasthānāḥ |
Vocative | aśvasthāne | aśvasthāne | aśvasthānāḥ |
Accusative | aśvasthānām | aśvasthāne | aśvasthānāḥ |
Instrumental | aśvasthānayā | aśvasthānābhyām | aśvasthānābhiḥ |
Dative | aśvasthānāyai | aśvasthānābhyām | aśvasthānābhyaḥ |
Ablative | aśvasthānāyāḥ | aśvasthānābhyām | aśvasthānābhyaḥ |
Genitive | aśvasthānāyāḥ | aśvasthānayoḥ | aśvasthānānām |
Locative | aśvasthānāyām | aśvasthānayoḥ | aśvasthānāsu |