Declension table of ?aśvasādhanāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aśvasādhanā | aśvasādhane | aśvasādhanāḥ |
Vocative | aśvasādhane | aśvasādhane | aśvasādhanāḥ |
Accusative | aśvasādhanām | aśvasādhane | aśvasādhanāḥ |
Instrumental | aśvasādhanayā | aśvasādhanābhyām | aśvasādhanābhiḥ |
Dative | aśvasādhanāyai | aśvasādhanābhyām | aśvasādhanābhyaḥ |
Ablative | aśvasādhanāyāḥ | aśvasādhanābhyām | aśvasādhanābhyaḥ |
Genitive | aśvasādhanāyāḥ | aśvasādhanayoḥ | aśvasādhanānām |
Locative | aśvasādhanāyām | aśvasādhanayoḥ | aśvasādhanāsu |