Declension table of ?aśvapucchikā

Deva

FeminineSingularDualPlural
Nominativeaśvapucchikā aśvapucchike aśvapucchikāḥ
Vocativeaśvapucchike aśvapucchike aśvapucchikāḥ
Accusativeaśvapucchikām aśvapucchike aśvapucchikāḥ
Instrumentalaśvapucchikayā aśvapucchikābhyām aśvapucchikābhiḥ
Dativeaśvapucchikāyai aśvapucchikābhyām aśvapucchikābhyaḥ
Ablativeaśvapucchikāyāḥ aśvapucchikābhyām aśvapucchikābhyaḥ
Genitiveaśvapucchikāyāḥ aśvapucchikayoḥ aśvapucchikānām
Locativeaśvapucchikāyām aśvapucchikayoḥ aśvapucchikāsu

Adverb -aśvapucchikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria