Declension table of ?aśvamedhinī

Deva

FeminineSingularDualPlural
Nominativeaśvamedhinī aśvamedhinyau aśvamedhinyaḥ
Vocativeaśvamedhini aśvamedhinyau aśvamedhinyaḥ
Accusativeaśvamedhinīm aśvamedhinyau aśvamedhinīḥ
Instrumentalaśvamedhinyā aśvamedhinībhyām aśvamedhinībhiḥ
Dativeaśvamedhinyai aśvamedhinībhyām aśvamedhinībhyaḥ
Ablativeaśvamedhinyāḥ aśvamedhinībhyām aśvamedhinībhyaḥ
Genitiveaśvamedhinyāḥ aśvamedhinyoḥ aśvamedhinīnām
Locativeaśvamedhinyām aśvamedhinyoḥ aśvamedhinīṣu

Compound aśvamedhini - aśvamedhinī -

Adverb -aśvamedhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria