Declension table of ?aśvacikitsāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aśvacikitsā | aśvacikitse | aśvacikitsāḥ |
Vocative | aśvacikitse | aśvacikitse | aśvacikitsāḥ |
Accusative | aśvacikitsām | aśvacikitse | aśvacikitsāḥ |
Instrumental | aśvacikitsayā | aśvacikitsābhyām | aśvacikitsābhiḥ |
Dative | aśvacikitsāyai | aśvacikitsābhyām | aśvacikitsābhyaḥ |
Ablative | aśvacikitsāyāḥ | aśvacikitsābhyām | aśvacikitsābhyaḥ |
Genitive | aśvacikitsāyāḥ | aśvacikitsayoḥ | aśvacikitsānām |
Locative | aśvacikitsāyām | aśvacikitsayoḥ | aśvacikitsāsu |