Declension table of ?aśvacikitsā

Deva

FeminineSingularDualPlural
Nominativeaśvacikitsā aśvacikitse aśvacikitsāḥ
Vocativeaśvacikitse aśvacikitse aśvacikitsāḥ
Accusativeaśvacikitsām aśvacikitse aśvacikitsāḥ
Instrumentalaśvacikitsayā aśvacikitsābhyām aśvacikitsābhiḥ
Dativeaśvacikitsāyai aśvacikitsābhyām aśvacikitsābhyaḥ
Ablativeaśvacikitsāyāḥ aśvacikitsābhyām aśvacikitsābhyaḥ
Genitiveaśvacikitsāyāḥ aśvacikitsayoḥ aśvacikitsānām
Locativeaśvacikitsāyām aśvacikitsayoḥ aśvacikitsāsu

Adverb -aśvacikitsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria