Declension table of ?aśubhadarśanā

Deva

FeminineSingularDualPlural
Nominativeaśubhadarśanā aśubhadarśane aśubhadarśanāḥ
Vocativeaśubhadarśane aśubhadarśane aśubhadarśanāḥ
Accusativeaśubhadarśanām aśubhadarśane aśubhadarśanāḥ
Instrumentalaśubhadarśanayā aśubhadarśanābhyām aśubhadarśanābhiḥ
Dativeaśubhadarśanāyai aśubhadarśanābhyām aśubhadarśanābhyaḥ
Ablativeaśubhadarśanāyāḥ aśubhadarśanābhyām aśubhadarśanābhyaḥ
Genitiveaśubhadarśanāyāḥ aśubhadarśanayoḥ aśubhadarśanānām
Locativeaśubhadarśanāyām aśubhadarśanayoḥ aśubhadarśanāsu

Adverb -aśubhadarśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria