Declension table of ?aśuṣkāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aśuṣkā | aśuṣke | aśuṣkāḥ |
Vocative | aśuṣke | aśuṣke | aśuṣkāḥ |
Accusative | aśuṣkām | aśuṣke | aśuṣkāḥ |
Instrumental | aśuṣkayā | aśuṣkābhyām | aśuṣkābhiḥ |
Dative | aśuṣkāyai | aśuṣkābhyām | aśuṣkābhyaḥ |
Ablative | aśuṣkāyāḥ | aśuṣkābhyām | aśuṣkābhyaḥ |
Genitive | aśuṣkāyāḥ | aśuṣkayoḥ | aśuṣkāṇām |
Locative | aśuṣkāyām | aśuṣkayoḥ | aśuṣkāsu |