Declension table of ?aśuṣkā

Deva

FeminineSingularDualPlural
Nominativeaśuṣkā aśuṣke aśuṣkāḥ
Vocativeaśuṣke aśuṣke aśuṣkāḥ
Accusativeaśuṣkām aśuṣke aśuṣkāḥ
Instrumentalaśuṣkayā aśuṣkābhyām aśuṣkābhiḥ
Dativeaśuṣkāyai aśuṣkābhyām aśuṣkābhyaḥ
Ablativeaśuṣkāyāḥ aśuṣkābhyām aśuṣkābhyaḥ
Genitiveaśuṣkāyāḥ aśuṣkayoḥ aśuṣkāṇām
Locativeaśuṣkāyām aśuṣkayoḥ aśuṣkāsu

Adverb -aśuṣkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria