Declension table of ?aśrāntā

Deva

FeminineSingularDualPlural
Nominativeaśrāntā aśrānte aśrāntāḥ
Vocativeaśrānte aśrānte aśrāntāḥ
Accusativeaśrāntām aśrānte aśrāntāḥ
Instrumentalaśrāntayā aśrāntābhyām aśrāntābhiḥ
Dativeaśrāntāyai aśrāntābhyām aśrāntābhyaḥ
Ablativeaśrāntāyāḥ aśrāntābhyām aśrāntābhyaḥ
Genitiveaśrāntāyāḥ aśrāntayoḥ aśrāntānām
Locativeaśrāntāyām aśrāntayoḥ aśrāntāsu

Adverb -aśrāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria