Declension table of ?aśrāntāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aśrāntā | aśrānte | aśrāntāḥ |
Vocative | aśrānte | aśrānte | aśrāntāḥ |
Accusative | aśrāntām | aśrānte | aśrāntāḥ |
Instrumental | aśrāntayā | aśrāntābhyām | aśrāntābhiḥ |
Dative | aśrāntāyai | aśrāntābhyām | aśrāntābhyaḥ |
Ablative | aśrāntāyāḥ | aśrāntābhyām | aśrāntābhyaḥ |
Genitive | aśrāntāyāḥ | aśrāntayoḥ | aśrāntānām |
Locative | aśrāntāyām | aśrāntayoḥ | aśrāntāsu |