Declension table of ?aśmavṛṣṭi

Deva

FeminineSingularDualPlural
Nominativeaśmavṛṣṭiḥ aśmavṛṣṭī aśmavṛṣṭayaḥ
Vocativeaśmavṛṣṭe aśmavṛṣṭī aśmavṛṣṭayaḥ
Accusativeaśmavṛṣṭim aśmavṛṣṭī aśmavṛṣṭīḥ
Instrumentalaśmavṛṣṭyā aśmavṛṣṭibhyām aśmavṛṣṭibhiḥ
Dativeaśmavṛṣṭyai aśmavṛṣṭaye aśmavṛṣṭibhyām aśmavṛṣṭibhyaḥ
Ablativeaśmavṛṣṭyāḥ aśmavṛṣṭeḥ aśmavṛṣṭibhyām aśmavṛṣṭibhyaḥ
Genitiveaśmavṛṣṭyāḥ aśmavṛṣṭeḥ aśmavṛṣṭyoḥ aśmavṛṣṭīnām
Locativeaśmavṛṣṭyām aśmavṛṣṭau aśmavṛṣṭyoḥ aśmavṛṣṭiṣu

Compound aśmavṛṣṭi -

Adverb -aśmavṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria