Declension table of ?aśmakadalī

Deva

FeminineSingularDualPlural
Nominativeaśmakadalī aśmakadalyau aśmakadalyaḥ
Vocativeaśmakadali aśmakadalyau aśmakadalyaḥ
Accusativeaśmakadalīm aśmakadalyau aśmakadalīḥ
Instrumentalaśmakadalyā aśmakadalībhyām aśmakadalībhiḥ
Dativeaśmakadalyai aśmakadalībhyām aśmakadalībhyaḥ
Ablativeaśmakadalyāḥ aśmakadalībhyām aśmakadalībhyaḥ
Genitiveaśmakadalyāḥ aśmakadalyoḥ aśmakadalīnām
Locativeaśmakadalyām aśmakadalyoḥ aśmakadalīṣu

Compound aśmakadali - aśmakadalī -

Adverb -aśmakadali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria