Declension table of ?aśīrṣiṇī

Deva

FeminineSingularDualPlural
Nominativeaśīrṣiṇī aśīrṣiṇyau aśīrṣiṇyaḥ
Vocativeaśīrṣiṇi aśīrṣiṇyau aśīrṣiṇyaḥ
Accusativeaśīrṣiṇīm aśīrṣiṇyau aśīrṣiṇīḥ
Instrumentalaśīrṣiṇyā aśīrṣiṇībhyām aśīrṣiṇībhiḥ
Dativeaśīrṣiṇyai aśīrṣiṇībhyām aśīrṣiṇībhyaḥ
Ablativeaśīrṣiṇyāḥ aśīrṣiṇībhyām aśīrṣiṇībhyaḥ
Genitiveaśīrṣiṇyāḥ aśīrṣiṇyoḥ aśīrṣiṇīnām
Locativeaśīrṣiṇyām aśīrṣiṇyoḥ aśīrṣiṇīṣu

Compound aśīrṣiṇi - aśīrṣiṇī -

Adverb -aśīrṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria